B 306-4 Kāvyaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 306/4
Title: Kāvyaprakāśa
Dimensions: 28.7 x 12.8 cm x 82 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6504
Remarks:
Reel No. B 306-4 Inventory No. 32524
Title Kāvyaprakāśa
Author Ācārya Mammaṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devnagari
Material paper
Size 28.7 x 12.8 cm
Folios 82
Lines per Folio 10–12
Foliation figures in upper left-hand margin of verso under the abbreviation kā. pra. and lower right-hand margin of verso under the word rāma.
Place of Deposit NAK
Accession No. 5/6504
Manuscript Features
In some folios there is some notes about the text added by second hand
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
graṃthāraṃbhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati
niyatikṛta niyamara(2)hitāṃ
hlādaikamayīm ananyaparataṃtrāṃ |
navarasarucirāṃ nirmitim
ādadhatī bhāratī kaver jayati || 1 ||
niyatiśaktyā (3) niyatarūpā sukhaduḥkhamohasvabhāvā || paramāṇvādyupādānakarmādisahakārikāraṇaprarataṃtrā ṣaḍrāsā na (4) ca hṛdyaiva tair bramhaṇo nirmitir nirmāṇaṃ etad vilakṣaṇā [[tu]] kavi vāṅnrirmitir ata eva jayati | (fol. 1v1–4)
End
tatrā(9)cetanasya prabhor aprastutaviśiṣṭasāmānyadvāreṇābhivyaktau na yuktam eva punaḥ | kathanaṃ tad ete laṃkāradoṣā yathā saṃbhavinonyepy evaṃ (10) jātīyakāḥ pūrvoktayaiva rīṃtyā svīkṛtā na pṛthak pratipādanam arhaṃtīti śivaṃ saṃpūrṇam idaṃ kāvyalakṣaṇaṃ |
ity eṣa mārgo viduṣāṃ vibhi(11)nno-
pyabhinnarūpaḥ pratibhāsate yat |
na tad vicitraṃ yad amutrasamyag
vinirmitā saṃghaṭananaiva hetuḥ (fol. 82r8–11)
Colophon
iti kāvyaprakāśe svarthālaṃkāra(12)nirṇayo nāma daśama ullāsaḥ śubham astu śrīrāma jayatī (!) || || (fol. 82r11–12)
Microfilm Details
Reel No. B 306/4
Date of Filming 13-06-1972
Exposures 83
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 05-07-2004
Bibliography