B 306-4 Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/4
Title: Kāvyaprakāśa
Dimensions: 28.7 x 12.8 cm x 82 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6504
Remarks:


Reel No. B 306-4 Inventory No. 32524

Title Kāvyaprakāśa

Author Ācārya Mammaṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

Size 28.7 x 12.8 cm

Folios 82

Lines per Folio 10–12

Foliation figures in upper left-hand margin of verso under the abbreviation kā. pra. and lower right-hand margin of verso under the word rāma.

Place of Deposit NAK

Accession No. 5/6504

Manuscript Features

In some folios there is some notes about the text added by second hand

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

graṃthāraṃbhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati

niyatikṛta niyamara(2)hitāṃ

hlādaikamayīm ananyaparataṃtrāṃ |

navarasarucirāṃ nirmitim

ādadhatī bhāratī kaver jayati || 1 ||

niyatiśaktyā (3) niyatarūpā sukhaduḥkhamohasvabhāvā || paramāṇvādyupādānakarmādisahakārikāraṇaprarataṃtrā ṣaḍrāsā na (4) ca hṛdyaiva tair bramhaṇo nirmitir nirmāṇaṃ etad vilakṣaṇā [[tu]] kavi vāṅnrirmitir ata eva jayati | (fol. 1v1–4)

End

tatrā(9)cetanasya prabhor aprastutaviśiṣṭasāmānyadvāreṇābhivyaktau na yuktam eva punaḥ | kathanaṃ tad ete laṃkāradoṣā yathā saṃbhavinonyepy evaṃ (10) jātīyakāḥ pūrvoktayaiva rīṃtyā svīkṛtā na pṛthak pratipādanam arhaṃtīti śivaṃ saṃpūrṇam idaṃ kāvyalakṣaṇaṃ |

ity eṣa mārgo viduṣāṃ vibhi(11)nno-

pyabhinnarūpaḥ pratibhāsate yat |

na tad vicitraṃ yad amutrasamyag

vinirmitā saṃghaṭananaiva hetuḥ (fol. 82r8–11)

Colophon

iti kāvyaprakāśe svarthālaṃkāra(12)nirṇayo nāma daśama ullāsaḥ śubham astu śrīrāma jayatī (!) || || (fol. 82r11–12)

Microfilm Details

Reel No. B 306/4

Date of Filming 13-06-1972

Exposures 83

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-07-2004

Bibliography